A 489-33 Haridrāgaṇeśakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/33
Title: Haridrāgaṇeśakavaca
Dimensions: 18.8 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2300
Remarks:
Reel No. A 489-33
MTM Inventory No.: 23205
Reel No.: A 489/33
Title Haridragaṇeśakavaca
Remarks ascribed to the Viśvasāratantra
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 18.8 x 11.5 cm
Folios 2
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation gaṇe. and in the lower right-hand margin under the word rāma
Illustrations
Date of Copying SAM (VS) 1939
King
Place of Deposit NAK
Accession No. 4/2300
Manuscript Features
The MS is eaten by insects.
The MS contains many scribal errors.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || devy uvāca ||
kathayasva māhādeva tryamahāmarapūjita ||
yena vijñānamātreṇa trailokyavijaī bhavet || 1 ||
īśvarocāca ||
śṛṇu vakṣāmi kavacaṃ sarvasiddhikaraṃ prīye ||
paṭhitvā dhārayetvā ca mucyate sarvaśaṃkaṭā || 2 ||
ajñātyā kavacaṃ devi gaṇeśasya manujapet ||
siddhi na jāyate tasya kalpakoṭisatair api || 3 || (fol. 1v1–4)
End
dhanadhānyakaraṃ devi kavacaṃ surapūjitaṃ ||
samo nāsti mahesāni trailokyakavacasya ca || 14 ||
hāridrasya mahespāṇī kavacasya ca bhutale ||
kim anyair asadālāpai yatrāyur vayatām iyāt || 15 || (fol. 2r8–v2)
Colophon
iti śrīviśvasārataṃtre umāmaheśvarasaṃvāde hāridragaṇeśakavacaṃ samāptaṃ śubham astu || 16 ||
vighnaṃ vināsanāye nama || saṃvat 1939 sāla miti jeṣṭa śudi 6 roja 3 śubham
dhanyās te vitarāgāguruvacanaratāt yakṛktasaṃsārasaṃgā
brahmajñāne vilīnā girivaragahane yo vaṇāya nayanti ||
yadhiprotuṃ gapinakucakamalakarāṃ krāntakāṃ yadi nānto
kāntām ālīṃgya gāḍhaṃ mṛdusayanaśayanatale seratpate pi dhanvā (fol. 2v2–7)
Microfilm Details
Reel No. A 489/33
Date of Filming 28-02-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 14-05-2009
Bibliography