A 489-33 Haridrāgaṇeśakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/33
Title: Haridrāgaṇeśakavaca
Dimensions: 18.8 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2300
Remarks:


Reel No. A 489-33

MTM Inventory No.: 23205

Reel No.: A 489/33

Title Haridragaṇeśakavaca

Remarks ascribed to the Viśvasāratantra

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 18.8 x 11.5 cm

Folios 2

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation gaṇe. and in the lower right-hand margin under the word rāma

Illustrations

Date of Copying SAM (VS) 1939

King

Place of Deposit NAK

Accession No. 4/2300

Manuscript Features

The MS is eaten by insects.

The MS contains many scribal errors.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || devy uvāca ||

kathayasva māhādeva tryamahāmarapūjita ||

yena vijñānamātreṇa trailokyavijaī bhavet || 1 ||

īśvarocāca ||

śṛṇu vakṣāmi kavacaṃ sarvasiddhikaraṃ prīye ||

paṭhitvā dhārayetvā ca mucyate sarvaśaṃkaṭā || 2 ||

ajñātyā kavacaṃ devi gaṇeśasya manujapet ||

siddhi na jāyate tasya kalpakoṭisatair api || 3 || (fol. 1v1–4)

End

dhanadhānyakaraṃ devi kavacaṃ surapūjitaṃ ||

samo nāsti mahesāni trailokyakavacasya ca || 14 ||

hāridrasya mahespāṇī kavacasya ca bhutale ||

kim anyair asadālāpai yatrāyur vayatām iyāt || 15 || (fol. 2r8–v2)

Colophon

iti śrīviśvasārataṃtre umāmaheśvarasaṃvāde hāridragaṇeśakavacaṃ samāptaṃ śubham astu || 16 ||

vighnaṃ vināsanāye nama || saṃvat 1939 sāla miti jeṣṭa śudi 6 roja 3 śubham

dhanyās te vitarāgāguruvacanaratāt yakṛktasaṃsārasaṃgā

brahmajñāne vilīnā girivaragahane yo vaṇāya nayanti ||

yadhiprotuṃ gapinakucakamalakarāṃ krāntakāṃ yadi nānto

kāntām ālīṃgya gāḍhaṃ mṛdusayanaśayanatale seratpate pi dhanvā (fol. 2v2–7)

Microfilm Details

Reel No. A 489/33

Date of Filming 28-02-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 14-05-2009

Bibliography